Original

ततः किरीटी सहसा द्रोणानीकमुपाद्रवत् ।छादयन्निषुजालेन महता मोहयन्निव ॥ ४४ ॥

Segmented

ततः किरीटी सहसा द्रोण-अनीकम् उपाद्रवत् छादयन्न् इषु-जालेन महता मोहयन्न् इव

Analysis

Word Lemma Parse
ततः ततस् pos=i
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
सहसा सहसा pos=i
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan
छादयन्न् छादय् pos=va,g=m,c=1,n=s,f=part
इषु इषु pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
मोहयन्न् मोहय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i