Original

तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम् ।नदीमुत्तीर्य वेगेन कुरून्विद्राव्य पाण्डवः ॥ ४३ ॥

Segmented

ताम् शर-ओघ-महा-फेनाम् प्रास-मत्स्य-समाकुलाम् नदीम् उत्तीर्य वेगेन कुरून् विद्राव्य पाण्डवः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
शर शर pos=n,comp=y
ओघ ओघ pos=n,comp=y
महा महत् pos=a,comp=y
फेनाम् फेन pos=n,g=f,c=2,n=s
प्रास प्रास pos=n,comp=y
मत्स्य मत्स्य pos=n,comp=y
समाकुलाम् समाकुल pos=a,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
उत्तीर्य उत्तृ pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
विद्राव्य विद्रावय् pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s