Original

शोणितोदां रथावर्तां कृत्वा विशसने नदीम् ।शूरास्थिचयसंकीर्णां प्रेतकूलापहारिणीम् ॥ ४२ ॥

Segmented

शोणित-उदाम् रथ-आवर्ताम् कृत्वा विशसने नदीम् शूर-अस्थि-चय-संकीर्णाम् प्रेत-कूल-अपहारिन्

Analysis

Word Lemma Parse
शोणित शोणित pos=n,comp=y
उदाम् उद pos=n,g=f,c=2,n=s
रथ रथ pos=n,comp=y
आवर्ताम् आवर्त pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
विशसने विशसन pos=n,g=n,c=7,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
शूर शूर pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
चय चय pos=n,comp=y
संकीर्णाम् संकृ pos=va,g=f,c=2,n=s,f=part
प्रेत प्रेत pos=n,comp=y
कूल कूल pos=n,comp=y
अपहारिन् अपहारिन् pos=a,g=f,c=2,n=s