Original

एवं संजल्पतां तेषां तावकानां महारथः ।आयाज्जवेन कौन्तेयो रथघोषेण नादयन् ॥ ४१ ॥

Segmented

एवम् संजल्पताम् तेषाम् तावकानाम् महा-रथः आयात् जवेन कौन्तेयो रथ-घोषेण नादयन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संजल्पताम् संजल्प् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
तावकानाम् तावक pos=a,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
आयात् आया pos=v,p=3,n=s,l=lan
जवेन जव pos=n,g=m,c=3,n=s
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part