Original

अब्रुवन्सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम् ।अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति ।आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे ॥ ४० ॥

Segmented

अब्रुवन् सैनिकाः तत्र दृष्ट्वा द्रोणस्य विक्रमम् अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति आगमिष्यति नो नूनम् धार्तराष्ट्रस्य संयुगे

Analysis

Word Lemma Parse
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
दृष्ट्वा दृश् pos=vi
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
राजा राजन् pos=n,g=m,c=1,n=s
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
कृतार्थो कृतार्थ pos=a,g=m,c=1,n=s
वै वै pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
आगमिष्यति आगम् pos=v,p=3,n=s,l=lrt
नो मद् pos=n,g=,c=2,n=p
नूनम् नूनम् pos=i
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s