Original

तेनार्दिता महाराज रथिनः सादिनस्तथा ।निपेतुरुर्व्यां सहसा वातनुन्ना इव द्रुमाः ॥ ४ ॥

Segmented

तेन अर्दिताः महा-राज रथिनः सादिनः तथा निपेतुः उर्व्याम् सहसा वात-नुत्ताः इव द्रुमाः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रथिनः रथिन् pos=n,g=m,c=1,n=p
सादिनः सादिन् pos=n,g=m,c=1,n=p
तथा तथा pos=i
निपेतुः निपत् pos=v,p=3,n=p,l=lit
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
वात वात pos=n,comp=y
नुत्ताः नुद् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
द्रुमाः द्रुम pos=n,g=m,c=1,n=p