Original

ततोऽभवन्महाशब्दो राजन्यौधिष्ठिरे बले ।हृतो राजेति योधानां समीपस्थे यतव्रते ॥ ३९ ॥

Segmented

ततो अभवत् महा-शब्दः राजन् यौधिष्ठिरे बले हृतो राजा इति योधानाम् समीप-स्थे यत-व्रते

Analysis

Word Lemma Parse
ततो ततस् pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यौधिष्ठिरे यौधिष्ठिर pos=a,g=n,c=7,n=s
बले बल pos=n,g=n,c=7,n=s
हृतो हृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
इति इति pos=i
योधानाम् योध pos=n,g=m,c=6,n=p
समीप समीप pos=n,comp=y
स्थे स्थ pos=a,g=m,c=7,n=s
यत यम् pos=va,comp=y,f=part
व्रते व्रत pos=n,g=m,c=7,n=s