Original

तान्प्रमृद्य शरव्रातैः पाण्डवानां महारथान् ।युधिष्ठिरसमभ्याशे तस्थौ मृत्युरिवान्तकः ॥ ३८ ॥

Segmented

तान् प्रमृद्य शर-व्रातैः पाण्डवानाम् महा-रथान् युधिष्ठिर-समभ्याशे तस्थौ मृत्युः इव अन्तकः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्रमृद्य प्रमृद् pos=vi
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
युधिष्ठिर युधिष्ठिर pos=n,comp=y
समभ्याशे समभ्याश pos=n,g=m,c=7,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s