Original

ततस्तु सिंहसेनस्य शिरः कायात्सकुण्डलम् ।व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामहरद्बली ॥ ३७ ॥

Segmented

ततस् तु सिंहसेनस्य शिरः कायात् स कुण्डलम् व्याघ्रदत्तस्य च आक्रम्य भल्लाभ्याम् अहरद् बली

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
सिंहसेनस्य सिंहसेन pos=n,g=m,c=6,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
कायात् काय pos=n,g=m,c=5,n=s
pos=i
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s
व्याघ्रदत्तस्य व्याघ्रदत्त pos=n,g=m,c=6,n=s
pos=i
आक्रम्य आक्रम् pos=vi
भल्लाभ्याम् भल्ल pos=n,g=m,c=3,n=d
अहरद् हृ pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s