Original

ततो विस्फार्य नयने धनुर्ज्यामवमृज्य च ।तलशब्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत् ॥ ३६ ॥

Segmented

ततो विस्फार्य नयने धनुः-ज्याम् अवमृज्य च तल-शब्दम् महत् कृत्वा द्रोणः तम् समुपाद्रवत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
विस्फार्य विस्फारय् pos=vi
नयने नयन pos=n,g=n,c=7,n=s
धनुः धनुस् pos=n,comp=y
ज्याम् ज्या pos=n,g=f,c=2,n=s
अवमृज्य अवमृज् pos=vi
pos=i
तल तल pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan