Original

त्वरितं सिंहसेनस्तु द्रोणं विद्ध्वा महारथम् ।प्राहसत्सहसा हृष्टस्त्रासयन्वै यतव्रतम् ॥ ३५ ॥

Segmented

त्वरितम् सिंहसेनः तु द्रोणम् विद्ध्वा महा-रथम् प्राहसत् सहसा हृष्टः त्रासय् वै यत-व्रतम्

Analysis

Word Lemma Parse
त्वरितम् त्वरितम् pos=i
सिंहसेनः सिंहसेन pos=n,g=m,c=1,n=s
तु तु pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्राहसत् प्रहस् pos=v,p=3,n=s,l=lan
सहसा सहस् pos=n,g=n,c=3,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
त्रासय् त्रासय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
यत यम् pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=m,c=2,n=s