Original

व्याघ्रदत्तश्च पाञ्चाल्यो द्रोणं विव्याध मार्गणैः ।पञ्चाशद्भिः शितै राजंस्तत उच्चुक्रुशुर्जनाः ॥ ३४ ॥

Segmented

व्याघ्रदत्तः च पाञ्चाल्यो द्रोणम् विव्याध मार्गणैः शितै राजन् ततस् उच्चुक्रुशुः जनाः

Analysis

Word Lemma Parse
व्याघ्रदत्तः व्याघ्रदत्त pos=n,g=m,c=1,n=s
pos=i
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
शितै शा pos=va,g=m,c=3,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
ततस् ततस् pos=i
उच्चुक्रुशुः उत्क्रुश् pos=v,p=3,n=p,l=lit
जनाः जन pos=n,g=m,c=1,n=p