Original

एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम् ।आवव्रुस्तस्य पन्थानं किरन्तः सायकान्बहून् ॥ ३३ ॥

Segmented

एते च अन्ये च बहवः परीप्सन्तो युधिष्ठिरम् आवव्रुः तस्य पन्थानम् किरन्तः सायकान् बहून्

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
परीप्सन्तो परीप्स् pos=va,g=m,c=1,n=p,f=part
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
आवव्रुः आवृ pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
पन्थानम् पथिन् pos=n,g=,c=2,n=s
किरन्तः कृ pos=va,g=m,c=1,n=p,f=part
सायकान् सायक pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p