Original

ततो विराटद्रुपदौ केकयाः सात्यकिः शिबिः ।व्याघ्रदत्तश्च पाञ्चाल्यः सिंहसेनश्च वीर्यवान् ॥ ३२ ॥

Segmented

ततो विराट-द्रुपदौ केकयाः सात्यकिः शिबिः व्याघ्रदत्तः च पाञ्चाल्यः सिंहसेनः च वीर्यवान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
विराट विराट pos=n,comp=y
द्रुपदौ द्रुपद pos=n,g=m,c=1,n=d
केकयाः केकय pos=n,g=m,c=1,n=p
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
शिबिः शिबि pos=n,g=m,c=1,n=s
व्याघ्रदत्तः व्याघ्रदत्त pos=n,g=m,c=1,n=s
pos=i
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
सिंहसेनः सिंहसेन pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s