Original

युधिष्ठिरं स विद्ध्वा तु शरैः संनतपर्वभिः ।युगंधरं च भल्लेन रथनीडादपाहरत् ॥ ३१ ॥

Segmented

युधिष्ठिरम् स विद्ध्वा तु शरैः संनत-पर्वभिः युगंधरम् च भल्लेन रथनीडाद् अपाहरत्

Analysis

Word Lemma Parse
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
विद्ध्वा व्यध् pos=vi
तु तु pos=i
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
युगंधरम् युगंधर pos=n,g=m,c=2,n=s
pos=i
भल्लेन भल्ल pos=n,g=m,c=3,n=s
रथनीडाद् रथनीड pos=n,g=m,c=5,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan