Original

युगंधरस्ततो राजन्भारद्वाजं महारथम् ।वारयामास संक्रुद्धं वातोद्धूतमिवार्णवम् ॥ ३० ॥

Segmented

युगन्धरः ततस् राजन् भारद्वाजम् महा-रथम् वारयामास संक्रुद्धम् वात-उद्धूतम् इव अर्णवम्

Analysis

Word Lemma Parse
युगन्धरः युगंधर pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
वात वात pos=n,comp=y
उद्धूतम् उद्धू pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अर्णवम् अर्णव pos=n,g=m,c=2,n=s