Original

तस्य दीप्ता महाबाणा विनिश्चेरुः सहस्रशः ।भानोरिव महाबाहो ग्रीष्मकाले मरीचयः ॥ ३ ॥

Segmented

तस्य दीप्ता महा-बाणाः विनिश्चेरुः सहस्रशः भानोः इव महा-बाहो ग्रीष्म-काले मरीचयः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
दीप्ता दीप् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
बाणाः बाण pos=n,g=m,c=1,n=p
विनिश्चेरुः विनिश्चर् pos=v,p=3,n=p,l=lit
सहस्रशः सहस्रशस् pos=i
भानोः भानु pos=n,g=m,c=6,n=s
इव इव pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
ग्रीष्म ग्रीष्म pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
मरीचयः मरीचि pos=n,g=m,c=1,n=p