Original

व्यक्षोभयद्रणे योधान्यथामुख्यानभिद्रवन् ।अभ्यवर्तत संप्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम् ॥ २९ ॥

Segmented

व्यक्षोभयद् रणे योधान् यथामुख्यान् अभिद्रवन् अभ्यवर्तत संप्रेप्सुः कुन्ती-पुत्रम् युधिष्ठिरम्

Analysis

Word Lemma Parse
व्यक्षोभयद् विक्षोभय् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
योधान् योध pos=n,g=m,c=2,n=p
यथामुख्यान् यथामुख्य pos=a,g=m,c=2,n=p
अभिद्रवन् अभिद्रु pos=va,g=m,c=1,n=s,f=part
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
संप्रेप्सुः सम्प्रेप्सु pos=a,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s