Original

शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् ।नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः ॥ २७ ॥

Segmented

शिखण्डिनम् द्वादशभिः विंशत्या च उत्तम-ओजसम् नकुलम् पञ्चभिः विद्ध्वा सहदेवम् च सप्तभिः

Analysis

Word Lemma Parse
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
विंशत्या विंशति pos=n,g=f,c=3,n=s
pos=i
उत्तम उत्तम pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p