Original

स मध्यं प्राप्य सेनायाः सर्वाः परिचरन्दिशः ।तव सैन्यस्य गोप्तासीद्भारद्वाजो रथर्षभः ॥ २६ ॥

Segmented

स मध्यम् प्राप्य सेनायाः सर्वाः परिचरन् दिशः तव सैन्यस्य गोप्ता आसीत् भारद्वाजो रथ-ऋषभः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मध्यम् मध्य pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
सेनायाः सेना pos=n,g=f,c=6,n=s
सर्वाः सर्व pos=n,g=f,c=2,n=p
परिचरन् परिचर् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
तव त्वद् pos=n,g=,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s