Original

तं शूरमार्यव्रतिनमस्त्रार्थकृतनिश्रमम् ।चक्ररक्षमपामृद्नात्कुमारं द्विजसत्तमः ॥ २५ ॥

Segmented

तम् शूरम् आर्य-व्रतिनम् अस्त्र-अर्थ-कृत-निश्रमम् चक्ररक्षम् अपामृद्नात् कुमारम् द्विजसत्तमः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
आर्य आर्य pos=a,comp=y
व्रतिनम् व्रतिन् pos=a,g=m,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
निश्रमम् निश्रम pos=n,g=m,c=2,n=s
चक्ररक्षम् चक्ररक्ष pos=n,g=m,c=2,n=s
अपामृद्नात् अपमृद् pos=v,p=3,n=s,l=lan
कुमारम् कुमार pos=n,g=m,c=2,n=s
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s