Original

संवार्य तु रणे द्रोणः कुमारं वै महाबलः ।शरैरनेकसाहस्रैः कृतहस्तो जितक्लमः ॥ २४ ॥

Segmented

संवार्य तु रणे द्रोणः कुमारम् वै महा-बलः शरैः अनेक-साहस्रैः कृतहस्तो जित-क्लमः

Analysis

Word Lemma Parse
संवार्य संवारय् pos=vi
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कुमारम् कुमार pos=n,g=m,c=2,n=s
वै वै pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अनेक अनेक pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
कृतहस्तो कृतहस्त pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
क्लमः क्लम pos=n,g=m,c=1,n=s