Original

कुमारस्तु ततो द्रोणं सायकेन महाहवे ।विव्याधोरसि संक्रुद्धः सिंहवच्चानदन्मुहुः ॥ २३ ॥

Segmented

कुमारः तु ततो द्रोणम् सायकेन महा-आहवे विव्याध उरसि संक्रुद्धः सिंह-वत् च अनदत् मुहुः

Analysis

Word Lemma Parse
कुमारः कुमार pos=n,g=m,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
सायकेन सायक pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
सिंह सिंह pos=n,comp=y
वत् वत् pos=i
pos=i
अनदत् नद् pos=v,p=3,n=s,l=lan
मुहुः मुहुर् pos=i