Original

द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम् ।सिंहनादरवो ह्यासीत्साधु साध्विति भाषताम् ॥ २२ ॥

Segmented

द्रोणम् निवारितम् दृष्ट्वा कुमारेण द्विजर्षभम् सिंहनाद-रवः हि आसीत् साधु साधु इति भाषताम्

Analysis

Word Lemma Parse
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
निवारितम् निवारय् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
कुमारेण कुमार pos=n,g=m,c=3,n=s
द्विजर्षभम् द्विजर्षभ pos=n,g=m,c=2,n=s
सिंहनाद सिंहनाद pos=n,comp=y
रवः रव pos=n,g=m,c=1,n=s
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
भाषताम् भाष् pos=va,g=m,c=6,n=p,f=part