Original

चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः ।दधार द्रोणमायान्तं वेलेव सरितां पतिम् ॥ २१ ॥

Segmented

चक्ररक्षः कुमारः तु पाञ्चालानाम् यशस्करः दधार द्रोणम् आयान्तम् वेला इव सरिताम् पतिम्

Analysis

Word Lemma Parse
चक्ररक्षः चक्ररक्ष pos=n,g=m,c=1,n=s
कुमारः कुमार pos=n,g=m,c=1,n=s
तु तु pos=i
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
यशस्करः यशस्कर pos=a,g=m,c=1,n=s
दधार धृ pos=v,p=3,n=s,l=lit
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
वेला वेला pos=n,g=f,c=1,n=s
इव इव pos=i
सरिताम् सरित् pos=n,g=f,c=6,n=p
पतिम् पति pos=n,g=m,c=2,n=s