Original

तमविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः ।तस्य द्रोणो धनुश्छित्त्वा तं द्रुतं समुपाद्रवत् ॥ २० ॥

Segmented

तम् अविध्यत् शितैः बाणैः कङ्क-पत्रैः युधिष्ठिरः तस्य द्रोणो धनुः छित्त्वा तम् द्रुतम् समुपाद्रवत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
पत्रैः पत्त्र pos=n,g=m,c=3,n=p
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
द्रुतम् द्रुतम् pos=i
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan