Original

शरा दश दिशो मुक्ता वृषसेनेन मारिष ।विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान् ॥ २ ॥

Segmented

शरा दश दिशो मुक्ता वृषसेनेन मारिष विचेरुः ते विनिर्भिद्य नर-वाजि-रथ-द्विपान्

Analysis

Word Lemma Parse
शरा शर pos=n,g=m,c=1,n=p
दश दशन् pos=n,g=f,c=2,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
वृषसेनेन वृषसेन pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
विचेरुः विचर् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
विनिर्भिद्य विनिर्भिद् pos=vi
नर नर pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
द्विपान् द्विप pos=n,g=m,c=2,n=p