Original

ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः ।प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत् ॥ १९ ॥

Segmented

ततः शोण-हयः क्रुद्धः चतुः-दन्तः इव द्विपः प्रविश्य पाण्डव-अनीकम् युधिष्ठिरम् उपाद्रवत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शोण शोण pos=a,comp=y
हयः हय pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
चतुः चतुर् pos=n,comp=y
दन्तः दन्त pos=n,g=m,c=1,n=s
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s
प्रविश्य प्रविश् pos=vi
पाण्डव पाण्डव pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan