Original

तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम् ।अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत ॥ १८ ॥

Segmented

तत् प्रभग्नम् बलम् दृष्ट्वा शत्रुभिः भृशम् अर्दितम् अलम् द्रुतेन वः शूरा इति द्रोणो ऽभ्यभाषत

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
प्रभग्नम् प्रभञ्ज् pos=va,g=n,c=2,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i
अर्दितम् अर्दय् pos=va,g=n,c=2,n=s,f=part
अलम् अलम् pos=i
द्रुतेन द्रु pos=va,g=n,c=3,n=s,f=part
वः त्वद् pos=n,g=,c=6,n=p
शूरा शूर pos=n,g=m,c=8,n=p
इति इति pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan