Original

ततो युधिष्ठिरानीकमुद्धूतार्णवनिस्वनम् ।त्वदीयमवधीत्सैन्यं संप्रद्रुतमहारथम् ॥ १७ ॥

Segmented

ततो युधिष्ठिर-अनीकम् उद्धूत-अर्णव-निस्वनम् त्वदीयम् अवधीत् सैन्यम् सम्प्रद्रु-महा-रथम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिर युधिष्ठिर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=1,n=s
उद्धूत उद्धू pos=va,comp=y,f=part
अर्णव अर्णव pos=n,comp=y
निस्वनम् निस्वन pos=n,g=n,c=1,n=s
त्वदीयम् त्वदीय pos=a,g=n,c=2,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
सम्प्रद्रु सम्प्रद्रु pos=va,comp=y,f=part
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=n,c=2,n=s