Original

तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम् ।महाबलानां बलिभिर्दानवानां यथा सुरैः ॥ १६ ॥

Segmented

तदा आसीत् तुमुलम् युद्धम् निघ्नताम् इतरेतरम् महा-बलानाम् बलिभिः दानवानाम् यथा सुरैः

Analysis

Word Lemma Parse
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
निघ्नताम् निहन् pos=va,g=m,c=6,n=p,f=part
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलानाम् बल pos=n,g=m,c=6,n=p
बलिभिः बलिन् pos=a,g=m,c=3,n=p
दानवानाम् दानव pos=n,g=m,c=6,n=p
यथा यथा pos=i
सुरैः सुर pos=n,g=m,c=3,n=p