Original

भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः ।बभासे स रणोद्देशः कालसूर्यैरिवोदितैः ॥ १५ ॥

Segmented

भीम-कर्ण-कृप-द्रोण-द्रौणि-पार्षत-सात्यकैः बभासे स रण-उद्देशः काल-सूर्यैः इव उदितैः

Analysis

Word Lemma Parse
भीम भीम pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
कृप कृप pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
द्रौणि द्रौणि pos=n,comp=y
पार्षत पार्षत pos=n,comp=y
सात्यकैः सात्यक pos=n,g=m,c=3,n=p
बभासे भास् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
रण रण pos=n,comp=y
उद्देशः उद्देश pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
सूर्यैः सूर्य pos=n,g=m,c=3,n=p
इव इव pos=i
उदितैः उदि pos=va,g=m,c=3,n=p,f=part