Original

तेषां ददृशिरे कोपाद्वपूंष्यमिततेजसाम् ।युयुत्सूनामिवाकाशे पतत्रिवरभोगिनाम् ॥ १४ ॥

Segmented

तेषाम् ददृशिरे कोपाद् वपूंषि अमित-तेजस् युयुत्सूनाम् इव आकाशे पतत्रिन्-वर-भोगिन्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
ददृशिरे दृश् pos=v,p=3,n=p,l=lit
कोपाद् कोप pos=n,g=m,c=5,n=s
वपूंषि वपुस् pos=n,g=n,c=1,n=p
अमित अमित pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=6,n=p
युयुत्सूनाम् युयुत्सु pos=a,g=m,c=6,n=p
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
पतत्रिन् पतत्रिन् pos=n,comp=y
वर वर pos=a,comp=y
भोगिन् भोगिन् pos=n,g=m,c=6,n=p