Original

तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम् ।त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः ॥ १२ ॥

Segmented

तद् युद्धम् अभवद् घोरम् तुमुलम् लोम-हर्षणम् त्वदीयैः पाण्डु-पुत्राणाम् देवानाम् इव दानवैः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
घोरम् घोर pos=a,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
त्वदीयैः त्वदीय pos=a,g=n,c=3,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
इव इव pos=i
दानवैः दानव pos=n,g=m,c=3,n=p