Original

तान्पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः ।पाञ्चालाः केकया मत्स्याः सृञ्जयाश्चोद्यतायुधाः ॥ ११ ॥

Segmented

तान् पाण्डवाः प्रत्यगृह्णन् त्वरिताः पुत्र-गृद्धिन् पाञ्चालाः केकया मत्स्याः सृञ्जयाः च उद्यत-आयुधाः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
प्रत्यगृह्णन् प्रतिग्रह् pos=v,p=3,n=p,l=lan
त्वरिताः त्वरित pos=a,g=m,c=1,n=p
पुत्र पुत्र pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=1,n=p
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
केकया केकय pos=n,g=m,c=1,n=p
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
उद्यत उद्यम् pos=va,comp=y,f=part
आयुधाः आयुध pos=n,g=m,c=1,n=p