Original

छादयन्तो महाराज द्रौपदेयान्महारथान् ।शरैर्नानाविधैस्तूर्णं पर्वताञ्जलदा इव ॥ १० ॥

Segmented

छादयन्तो महा-राज द्रौपदेयान् महा-रथान् शरैः नानाविधैः तूर्णम् पर्वताञ् जलदा इव

Analysis

Word Lemma Parse
छादयन्तो छादय् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
नानाविधैः नानाविध pos=a,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
पर्वताञ् पर्वत pos=n,g=m,c=2,n=p
जलदा जलद pos=n,g=m,c=1,n=p
इव इव pos=i