Original

संजय उवाच ।तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान् ।दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमायया ॥ १ ॥

Segmented

संजय उवाच तद् बलम् सु महत् दीर्णम् त्वदीयम् प्रेक्ष्य वीर्यवान् दधार एकः रणे पाण्डून् वृषसेनो अस्त्र-मायया

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
दीर्णम् दृ pos=va,g=n,c=2,n=s,f=part
त्वदीयम् त्वदीय pos=a,g=n,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
दधार धृ pos=v,p=3,n=s,l=lit
एकः एक pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
पाण्डून् पाण्डु pos=n,g=m,c=2,n=p
वृषसेनो वृषसेन pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
मायया माया pos=n,g=f,c=3,n=s