Original

तमब्रवीत्ततो राजा प्रीयमाणः पुनः पुनः ।द्रोणकर्णादिभिः सार्धं पर्याप्तोऽहं द्विषद्वधे ।त्वं तु गच्छ मयाज्ञप्तो जहि युद्धं घटोत्कचम् ॥ ८ ॥

Segmented

तम् अब्रवीत् ततो राजा प्रीयमाणः पुनः पुनः द्रोण-कर्ण-आदिभिः सार्धम् पर्याप्तो ऽहम् द्विषत्-वधे त्वम् तु गच्छ मया आज्ञप्तः जहि युद्धम् घटोत्कचम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
प्रीयमाणः प्री pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
द्रोण द्रोण pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
पर्याप्तो पर्याप् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
द्विषत् द्विष् pos=va,comp=y,f=part
वधे वध pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
मया मद् pos=n,g=,c=3,n=s
आज्ञप्तः आज्ञपय् pos=va,g=m,c=1,n=s,f=part
जहि हा pos=v,p=2,n=s,l=lot
युद्धम् युद्ध pos=n,g=n,c=2,n=s
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s