Original

जटासुरो मम पिता रक्षसामग्रणीः पुरा ।प्रयुज्य कर्म रक्षोघ्नं क्षुद्रैः पार्थैर्निपातितः ।तस्यापचितिमिच्छामि त्वद्दिष्टो गन्तुमीश्वर ॥ ७ ॥

Segmented

जटासुरो मम पिता रक्षसाम् अग्रणीः पुरा प्रयुज्य कर्म रक्षः-घ्नम् क्षुद्रैः पार्थैः निपातितः तस्य अपचितिम् इच्छामि त्वद्-दिष्टः गन्तुम् ईश्वर

Analysis

Word Lemma Parse
जटासुरो जटासुर pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अग्रणीः अग्रणी pos=n,g=f,c=1,n=s
पुरा पुरा pos=i
प्रयुज्य प्रयुज् pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
रक्षः रक्षस् pos=n,comp=y
घ्नम् घ्न pos=a,g=n,c=2,n=s
क्षुद्रैः क्षुद्र pos=a,g=m,c=3,n=p
पार्थैः पार्थ pos=n,g=m,c=3,n=p
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अपचितिम् अपचिति pos=n,g=f,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
त्वद् त्वद् pos=n,comp=y
दिष्टः दिश् pos=va,g=m,c=1,n=s,f=part
गन्तुम् गम् pos=vi
ईश्वर ईश्वर pos=n,g=m,c=8,n=s