Original

दुर्योधन तवामित्रान्प्रख्यातान्युद्धदुर्मदान् ।पाण्डवान्हन्तुमिच्छामि त्वयाज्ञप्तः सहानुगान् ॥ ६ ॥

Segmented

दुर्योधन ते अमित्रान् प्रख्यातान् युद्ध-दुर्मदान् पाण्डवान् हन्तुम् इच्छामि त्वया आज्ञप्तः सह अनुगान्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
प्रख्यातान् प्रख्या pos=va,g=m,c=2,n=p,f=part
युद्ध युद्ध pos=n,comp=y
दुर्मदान् दुर्मद pos=a,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
हन्तुम् हन् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
आज्ञप्तः आज्ञपय् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
अनुगान् अनुग pos=a,g=m,c=2,n=p