Original

कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति ।रक्ष कर्णं रणे यत्तो वृतः सैन्येन मानद ॥ ४ ॥

Segmented

कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति रक्ष कर्णम् रणे यत्तो वृतः सैन्येन मानद

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
वैकर्तनो वैकर्तन pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
राक्षसेन राक्षस pos=n,g=m,c=3,n=s
युयुत्सति युयुत्स् pos=v,p=3,n=s,l=lat
रक्ष रक्ष् pos=v,p=2,n=s,l=lot
कर्णम् कर्ण pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
वृतः वृ pos=va,g=m,c=1,n=s,f=part
सैन्येन सैन्य pos=n,g=n,c=3,n=s
मानद मानद pos=a,g=m,c=8,n=s