Original

ततः समभवद्युद्धं घोररूपं भयानकम् ।विस्मापनं महाराज नरराक्षसयोर्मृधे ॥ ३७ ॥

Segmented

ततः समभवद् युद्धम् घोर-रूपम् भयानकम् विस्मापनम् महा-राज नर-राक्षसयोः मृधे

Analysis

Word Lemma Parse
ततः ततस् pos=i
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
भयानकम् भयानक pos=a,g=n,c=1,n=s
विस्मापनम् विस्मापन pos=a,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नर नर pos=n,comp=y
राक्षसयोः राक्षस pos=n,g=m,c=6,n=d
मृधे मृध pos=n,g=m,c=7,n=s