Original

एवमुक्त्वा ततः प्रायात्कर्णं प्रति जनेश्वर ।किरञ्शरशतांस्तीक्ष्णान्विमुञ्चन्कर्णमूर्धनि ॥ ३६ ॥

Segmented

एवम् उक्त्वा ततः प्रायात् कर्णम् प्रति जनेश्वर किरञ् शर-शतान् तीक्ष्णान् विमुञ्चन् कर्ण-मूर्ध्नि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततः ततस् pos=i
प्रायात् प्रया pos=v,p=3,n=s,l=lan
कर्णम् कर्ण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
शतान् शत pos=n,g=m,c=2,n=p
तीक्ष्णान् तीक्ष्ण pos=a,g=m,c=2,n=p
विमुञ्चन् विमुच् pos=va,g=m,c=1,n=s,f=part
कर्ण कर्ण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s