Original

अब्रवीच्च ततो राजन्दुर्योधनमिदं वचः ।एष ते निहतो बन्धुस्त्वया दृष्टोऽस्य विक्रमः ।पुनर्द्रष्टासि कर्णस्य निष्ठामेतां तथात्मनः ॥ ३५ ॥

Segmented

अब्रवीत् च ततो राजन् दुर्योधनम् इदम् वचः एष ते निहतो बन्धुः त्वया दृष्टो ऽस्य विक्रमः पुनः द्रष्टासि कर्णस्य निष्ठाम् एताम् तथा आत्मनः

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
बन्धुः बन्धु pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
ऽस्य इदम् pos=n,g=m,c=6,n=s
विक्रमः विक्रम pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
द्रष्टासि दृश् pos=v,p=2,n=s,l=lrt
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
निष्ठाम् निष्ठा pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
तथा तथा pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s