Original

अभ्येत्य च महाबाहुः स्मयमानः स राक्षसः ।रथेऽस्य निक्षिप्य शिरो विकृताननमूर्धजम् ।प्राणदद्भैरवं नादं प्रावृषीव बलाहकः ॥ ३४ ॥

Segmented

अभ्येत्य च महा-बाहुः स्मयमानः स राक्षसः रथे ऽस्य निक्षिप्य शिरो विकृत-आनन-मूर्धजम् प्राणदद् भैरवम् नादम् प्रावृषि इव बलाहकः

Analysis

Word Lemma Parse
अभ्येत्य अभ्ये pos=vi
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
स्मयमानः स्मि pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
निक्षिप्य निक्षिप् pos=vi
शिरो शिरस् pos=n,g=n,c=2,n=s
विकृत विकृ pos=va,comp=y,f=part
आनन आनन pos=n,comp=y
मूर्धजम् मूर्धज pos=n,g=n,c=2,n=s
प्राणदद् प्रणद् pos=v,p=3,n=s,l=lan
भैरवम् भैरव pos=a,g=m,c=2,n=s
नादम् नाद pos=n,g=m,c=2,n=s
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
बलाहकः बलाहक pos=n,g=m,c=1,n=s