Original

तच्छिरो रुधिराभ्यक्तं गृह्य केशेषु राक्षसः ।घटोत्कचो ययावाशु दुर्योधनरथं प्रति ॥ ३३ ॥

Segmented

तद्-शिरः रुधिर-अभ्यक्तम् गृह्य केशेषु राक्षसः घटोत्कचो ययौ आशु दुर्योधन-रथम् प्रति

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=2,n=s
रुधिर रुधिर pos=n,comp=y
अभ्यक्तम् अभ्यञ्ज् pos=va,g=n,c=2,n=s,f=part
गृह्य ग्रह् pos=vi
केशेषु केश pos=n,g=m,c=7,n=p
राक्षसः राक्षस pos=n,g=m,c=1,n=s
घटोत्कचो घटोत्कच pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
आशु आशु pos=i
दुर्योधन दुर्योधन pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i