Original

गृहीत्वा च महाकायं राक्षसेन्द्रमलंबलम् ।उद्यम्य न्यवधीद्भूमौ मयं विष्णुरिवाहवे ॥ ३१ ॥

Segmented

गृहीत्वा च महा-कायम् राक्षस-इन्द्रम् अलंबलम् उद्यम्य न्यवधीद् भूमौ मयम् विष्णुः इव आहवे

Analysis

Word Lemma Parse
गृहीत्वा ग्रह् pos=vi
pos=i
महा महत् pos=a,comp=y
कायम् काय pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अलंबलम् अलंबल pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
न्यवधीद् निवध् pos=v,p=3,n=s,l=lun
भूमौ भूमि pos=n,g=f,c=7,n=s
मयम् मय pos=n,g=m,c=2,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
इव इव pos=i
आहवे आहव pos=n,g=m,c=7,n=s