Original

ततो घटोत्कचो राजन्नलंबलवधेप्सया ।उत्पपात भृशं क्रुद्धः श्येनवन्निपपात ह ॥ ३० ॥

Segmented

ततो घटोत्कचो राजन्न् अलंबल-वध-ईप्सया उत्पपात भृशम् क्रुद्धः श्येन-वत् निपपात ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
घटोत्कचो घटोत्कच pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अलंबल अलंबल pos=n,comp=y
वध वध pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
भृशम् भृशम् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
श्येन श्येन pos=n,comp=y
वत् वत् pos=i
निपपात निपत् pos=v,p=3,n=s,l=lit
pos=i