Original

अभियाति द्रुतं कर्णं तद्वारय महारथम् ।वृतः सैन्येन महता याहि यत्र महाबलः ॥ ३ ॥

Segmented

अभियाति द्रुतम् कर्णम् तद् वारय महा-रथम् वृतः सैन्येन महता याहि यत्र महा-बलः

Analysis

Word Lemma Parse
अभियाति अभिया pos=v,p=3,n=s,l=lat
द्रुतम् द्रुतम् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
वारय वारय् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
सैन्येन सैन्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
याहि या pos=v,p=2,n=s,l=lot
यत्र यत्र pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s