Original

परिघैश्च गदाभिश्च प्रासमुद्गरपट्टिशैः ।मुसलैः पर्वताग्रैश्च तावन्योन्यं निजघ्नतुः ॥ २८ ॥

Segmented

परिघैः च गदाभिः च प्रास-मुद्गर-पट्टिशैः मुसलैः पर्वत-अग्रैः च तौ अन्योन्यम् निजघ्नतुः

Analysis

Word Lemma Parse
परिघैः परिघ pos=n,g=m,c=3,n=p
pos=i
गदाभिः गदा pos=n,g=f,c=3,n=p
pos=i
प्रास प्रास pos=n,comp=y
मुद्गर मुद्गर pos=n,comp=y
पट्टिशैः पट्टिश pos=n,g=m,c=3,n=p
मुसलैः मुसल pos=n,g=m,c=3,n=p
पर्वत पर्वत pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
pos=i
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
निजघ्नतुः निहन् pos=v,p=3,n=d,l=lit